Declension table of ?vaiṣṇavopayoganirṇaya

Deva

MasculineSingularDualPlural
Nominativevaiṣṇavopayoganirṇayaḥ vaiṣṇavopayoganirṇayau vaiṣṇavopayoganirṇayāḥ
Vocativevaiṣṇavopayoganirṇaya vaiṣṇavopayoganirṇayau vaiṣṇavopayoganirṇayāḥ
Accusativevaiṣṇavopayoganirṇayam vaiṣṇavopayoganirṇayau vaiṣṇavopayoganirṇayān
Instrumentalvaiṣṇavopayoganirṇayena vaiṣṇavopayoganirṇayābhyām vaiṣṇavopayoganirṇayaiḥ vaiṣṇavopayoganirṇayebhiḥ
Dativevaiṣṇavopayoganirṇayāya vaiṣṇavopayoganirṇayābhyām vaiṣṇavopayoganirṇayebhyaḥ
Ablativevaiṣṇavopayoganirṇayāt vaiṣṇavopayoganirṇayābhyām vaiṣṇavopayoganirṇayebhyaḥ
Genitivevaiṣṇavopayoganirṇayasya vaiṣṇavopayoganirṇayayoḥ vaiṣṇavopayoganirṇayānām
Locativevaiṣṇavopayoganirṇaye vaiṣṇavopayoganirṇayayoḥ vaiṣṇavopayoganirṇayeṣu

Compound vaiṣṇavopayoganirṇaya -

Adverb -vaiṣṇavopayoganirṇayam -vaiṣṇavopayoganirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria