Declension table of vaiṣṇavī

Deva

FeminineSingularDualPlural
Nominativevaiṣṇavī vaiṣṇavyau vaiṣṇavyaḥ
Vocativevaiṣṇavi vaiṣṇavyau vaiṣṇavyaḥ
Accusativevaiṣṇavīm vaiṣṇavyau vaiṣṇavīḥ
Instrumentalvaiṣṇavyā vaiṣṇavībhyām vaiṣṇavībhiḥ
Dativevaiṣṇavyai vaiṣṇavībhyām vaiṣṇavībhyaḥ
Ablativevaiṣṇavyāḥ vaiṣṇavībhyām vaiṣṇavībhyaḥ
Genitivevaiṣṇavyāḥ vaiṣṇavyoḥ vaiṣṇavīnām
Locativevaiṣṇavyām vaiṣṇavyoḥ vaiṣṇavīṣu

Compound vaiṣṇavi - vaiṣṇavī -

Adverb -vaiṣṇavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria