Declension table of ?vaiṣṇavavyākaraṇa

Deva

NeuterSingularDualPlural
Nominativevaiṣṇavavyākaraṇam vaiṣṇavavyākaraṇe vaiṣṇavavyākaraṇāni
Vocativevaiṣṇavavyākaraṇa vaiṣṇavavyākaraṇe vaiṣṇavavyākaraṇāni
Accusativevaiṣṇavavyākaraṇam vaiṣṇavavyākaraṇe vaiṣṇavavyākaraṇāni
Instrumentalvaiṣṇavavyākaraṇena vaiṣṇavavyākaraṇābhyām vaiṣṇavavyākaraṇaiḥ
Dativevaiṣṇavavyākaraṇāya vaiṣṇavavyākaraṇābhyām vaiṣṇavavyākaraṇebhyaḥ
Ablativevaiṣṇavavyākaraṇāt vaiṣṇavavyākaraṇābhyām vaiṣṇavavyākaraṇebhyaḥ
Genitivevaiṣṇavavyākaraṇasya vaiṣṇavavyākaraṇayoḥ vaiṣṇavavyākaraṇānām
Locativevaiṣṇavavyākaraṇe vaiṣṇavavyākaraṇayoḥ vaiṣṇavavyākaraṇeṣu

Compound vaiṣṇavavyākaraṇa -

Adverb -vaiṣṇavavyākaraṇam -vaiṣṇavavyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria