Declension table of ?vaiṣṇavavaidyakaśāstra

Deva

NeuterSingularDualPlural
Nominativevaiṣṇavavaidyakaśāstram vaiṣṇavavaidyakaśāstre vaiṣṇavavaidyakaśāstrāṇi
Vocativevaiṣṇavavaidyakaśāstra vaiṣṇavavaidyakaśāstre vaiṣṇavavaidyakaśāstrāṇi
Accusativevaiṣṇavavaidyakaśāstram vaiṣṇavavaidyakaśāstre vaiṣṇavavaidyakaśāstrāṇi
Instrumentalvaiṣṇavavaidyakaśāstreṇa vaiṣṇavavaidyakaśāstrābhyām vaiṣṇavavaidyakaśāstraiḥ
Dativevaiṣṇavavaidyakaśāstrāya vaiṣṇavavaidyakaśāstrābhyām vaiṣṇavavaidyakaśāstrebhyaḥ
Ablativevaiṣṇavavaidyakaśāstrāt vaiṣṇavavaidyakaśāstrābhyām vaiṣṇavavaidyakaśāstrebhyaḥ
Genitivevaiṣṇavavaidyakaśāstrasya vaiṣṇavavaidyakaśāstrayoḥ vaiṣṇavavaidyakaśāstrāṇām
Locativevaiṣṇavavaidyakaśāstre vaiṣṇavavaidyakaśāstrayoḥ vaiṣṇavavaidyakaśāstreṣu

Compound vaiṣṇavavaidyakaśāstra -

Adverb -vaiṣṇavavaidyakaśāstram -vaiṣṇavavaidyakaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria