Declension table of ?vaiṣṇavavāruṇī

Deva

FeminineSingularDualPlural
Nominativevaiṣṇavavāruṇī vaiṣṇavavāruṇyau vaiṣṇavavāruṇyaḥ
Vocativevaiṣṇavavāruṇi vaiṣṇavavāruṇyau vaiṣṇavavāruṇyaḥ
Accusativevaiṣṇavavāruṇīm vaiṣṇavavāruṇyau vaiṣṇavavāruṇīḥ
Instrumentalvaiṣṇavavāruṇyā vaiṣṇavavāruṇībhyām vaiṣṇavavāruṇībhiḥ
Dativevaiṣṇavavāruṇyai vaiṣṇavavāruṇībhyām vaiṣṇavavāruṇībhyaḥ
Ablativevaiṣṇavavāruṇyāḥ vaiṣṇavavāruṇībhyām vaiṣṇavavāruṇībhyaḥ
Genitivevaiṣṇavavāruṇyāḥ vaiṣṇavavāruṇyoḥ vaiṣṇavavāruṇīnām
Locativevaiṣṇavavāruṇyām vaiṣṇavavāruṇyoḥ vaiṣṇavavāruṇīṣu

Compound vaiṣṇavavāruṇi - vaiṣṇavavāruṇī -

Adverb -vaiṣṇavavāruṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria