Declension table of ?vaiṣṇavavāruṇa

Deva

MasculineSingularDualPlural
Nominativevaiṣṇavavāruṇaḥ vaiṣṇavavāruṇau vaiṣṇavavāruṇāḥ
Vocativevaiṣṇavavāruṇa vaiṣṇavavāruṇau vaiṣṇavavāruṇāḥ
Accusativevaiṣṇavavāruṇam vaiṣṇavavāruṇau vaiṣṇavavāruṇān
Instrumentalvaiṣṇavavāruṇena vaiṣṇavavāruṇābhyām vaiṣṇavavāruṇaiḥ vaiṣṇavavāruṇebhiḥ
Dativevaiṣṇavavāruṇāya vaiṣṇavavāruṇābhyām vaiṣṇavavāruṇebhyaḥ
Ablativevaiṣṇavavāruṇāt vaiṣṇavavāruṇābhyām vaiṣṇavavāruṇebhyaḥ
Genitivevaiṣṇavavāruṇasya vaiṣṇavavāruṇayoḥ vaiṣṇavavāruṇānām
Locativevaiṣṇavavāruṇe vaiṣṇavavāruṇayoḥ vaiṣṇavavāruṇeṣu

Compound vaiṣṇavavāruṇa -

Adverb -vaiṣṇavavāruṇam -vaiṣṇavavāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria