Declension table of ?vaiṣṇavatva

Deva

NeuterSingularDualPlural
Nominativevaiṣṇavatvam vaiṣṇavatve vaiṣṇavatvāni
Vocativevaiṣṇavatva vaiṣṇavatve vaiṣṇavatvāni
Accusativevaiṣṇavatvam vaiṣṇavatve vaiṣṇavatvāni
Instrumentalvaiṣṇavatvena vaiṣṇavatvābhyām vaiṣṇavatvaiḥ
Dativevaiṣṇavatvāya vaiṣṇavatvābhyām vaiṣṇavatvebhyaḥ
Ablativevaiṣṇavatvāt vaiṣṇavatvābhyām vaiṣṇavatvebhyaḥ
Genitivevaiṣṇavatvasya vaiṣṇavatvayoḥ vaiṣṇavatvānām
Locativevaiṣṇavatve vaiṣṇavatvayoḥ vaiṣṇavatveṣu

Compound vaiṣṇavatva -

Adverb -vaiṣṇavatvam -vaiṣṇavatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria