Declension table of ?vaiṣṇavatīrtha

Deva

NeuterSingularDualPlural
Nominativevaiṣṇavatīrtham vaiṣṇavatīrthe vaiṣṇavatīrthāni
Vocativevaiṣṇavatīrtha vaiṣṇavatīrthe vaiṣṇavatīrthāni
Accusativevaiṣṇavatīrtham vaiṣṇavatīrthe vaiṣṇavatīrthāni
Instrumentalvaiṣṇavatīrthena vaiṣṇavatīrthābhyām vaiṣṇavatīrthaiḥ
Dativevaiṣṇavatīrthāya vaiṣṇavatīrthābhyām vaiṣṇavatīrthebhyaḥ
Ablativevaiṣṇavatīrthāt vaiṣṇavatīrthābhyām vaiṣṇavatīrthebhyaḥ
Genitivevaiṣṇavatīrthasya vaiṣṇavatīrthayoḥ vaiṣṇavatīrthānām
Locativevaiṣṇavatīrthe vaiṣṇavatīrthayoḥ vaiṣṇavatīrtheṣu

Compound vaiṣṇavatīrtha -

Adverb -vaiṣṇavatīrtham -vaiṣṇavatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria