Declension table of ?vaiṣṇavatantra

Deva

NeuterSingularDualPlural
Nominativevaiṣṇavatantram vaiṣṇavatantre vaiṣṇavatantrāṇi
Vocativevaiṣṇavatantra vaiṣṇavatantre vaiṣṇavatantrāṇi
Accusativevaiṣṇavatantram vaiṣṇavatantre vaiṣṇavatantrāṇi
Instrumentalvaiṣṇavatantreṇa vaiṣṇavatantrābhyām vaiṣṇavatantraiḥ
Dativevaiṣṇavatantrāya vaiṣṇavatantrābhyām vaiṣṇavatantrebhyaḥ
Ablativevaiṣṇavatantrāt vaiṣṇavatantrābhyām vaiṣṇavatantrebhyaḥ
Genitivevaiṣṇavatantrasya vaiṣṇavatantrayoḥ vaiṣṇavatantrāṇām
Locativevaiṣṇavatantre vaiṣṇavatantrayoḥ vaiṣṇavatantreṣu

Compound vaiṣṇavatantra -

Adverb -vaiṣṇavatantram -vaiṣṇavatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria