Declension table of ?vaiṣṇavasthānaka

Deva

NeuterSingularDualPlural
Nominativevaiṣṇavasthānakam vaiṣṇavasthānake vaiṣṇavasthānakāni
Vocativevaiṣṇavasthānaka vaiṣṇavasthānake vaiṣṇavasthānakāni
Accusativevaiṣṇavasthānakam vaiṣṇavasthānake vaiṣṇavasthānakāni
Instrumentalvaiṣṇavasthānakena vaiṣṇavasthānakābhyām vaiṣṇavasthānakaiḥ
Dativevaiṣṇavasthānakāya vaiṣṇavasthānakābhyām vaiṣṇavasthānakebhyaḥ
Ablativevaiṣṇavasthānakāt vaiṣṇavasthānakābhyām vaiṣṇavasthānakebhyaḥ
Genitivevaiṣṇavasthānakasya vaiṣṇavasthānakayoḥ vaiṣṇavasthānakānām
Locativevaiṣṇavasthānake vaiṣṇavasthānakayoḥ vaiṣṇavasthānakeṣu

Compound vaiṣṇavasthānaka -

Adverb -vaiṣṇavasthānakam -vaiṣṇavasthānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria