Declension table of ?vaiṣṇavasiddhāntavaijayantī

Deva

FeminineSingularDualPlural
Nominativevaiṣṇavasiddhāntavaijayantī vaiṣṇavasiddhāntavaijayantyau vaiṣṇavasiddhāntavaijayantyaḥ
Vocativevaiṣṇavasiddhāntavaijayanti vaiṣṇavasiddhāntavaijayantyau vaiṣṇavasiddhāntavaijayantyaḥ
Accusativevaiṣṇavasiddhāntavaijayantīm vaiṣṇavasiddhāntavaijayantyau vaiṣṇavasiddhāntavaijayantīḥ
Instrumentalvaiṣṇavasiddhāntavaijayantyā vaiṣṇavasiddhāntavaijayantībhyām vaiṣṇavasiddhāntavaijayantībhiḥ
Dativevaiṣṇavasiddhāntavaijayantyai vaiṣṇavasiddhāntavaijayantībhyām vaiṣṇavasiddhāntavaijayantībhyaḥ
Ablativevaiṣṇavasiddhāntavaijayantyāḥ vaiṣṇavasiddhāntavaijayantībhyām vaiṣṇavasiddhāntavaijayantībhyaḥ
Genitivevaiṣṇavasiddhāntavaijayantyāḥ vaiṣṇavasiddhāntavaijayantyoḥ vaiṣṇavasiddhāntavaijayantīnām
Locativevaiṣṇavasiddhāntavaijayantyām vaiṣṇavasiddhāntavaijayantyoḥ vaiṣṇavasiddhāntavaijayantīṣu

Compound vaiṣṇavasiddhāntavaijayanti - vaiṣṇavasiddhāntavaijayantī -

Adverb -vaiṣṇavasiddhāntavaijayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria