Declension table of ?vaiṣṇavasiddhāntatattva

Deva

NeuterSingularDualPlural
Nominativevaiṣṇavasiddhāntatattvam vaiṣṇavasiddhāntatattve vaiṣṇavasiddhāntatattvāni
Vocativevaiṣṇavasiddhāntatattva vaiṣṇavasiddhāntatattve vaiṣṇavasiddhāntatattvāni
Accusativevaiṣṇavasiddhāntatattvam vaiṣṇavasiddhāntatattve vaiṣṇavasiddhāntatattvāni
Instrumentalvaiṣṇavasiddhāntatattvena vaiṣṇavasiddhāntatattvābhyām vaiṣṇavasiddhāntatattvaiḥ
Dativevaiṣṇavasiddhāntatattvāya vaiṣṇavasiddhāntatattvābhyām vaiṣṇavasiddhāntatattvebhyaḥ
Ablativevaiṣṇavasiddhāntatattvāt vaiṣṇavasiddhāntatattvābhyām vaiṣṇavasiddhāntatattvebhyaḥ
Genitivevaiṣṇavasiddhāntatattvasya vaiṣṇavasiddhāntatattvayoḥ vaiṣṇavasiddhāntatattvānām
Locativevaiṣṇavasiddhāntatattve vaiṣṇavasiddhāntatattvayoḥ vaiṣṇavasiddhāntatattveṣu

Compound vaiṣṇavasiddhāntatattva -

Adverb -vaiṣṇavasiddhāntatattvam -vaiṣṇavasiddhāntatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria