Declension table of ?vaiṣṇavasiddhāntadīpikā

Deva

FeminineSingularDualPlural
Nominativevaiṣṇavasiddhāntadīpikā vaiṣṇavasiddhāntadīpike vaiṣṇavasiddhāntadīpikāḥ
Vocativevaiṣṇavasiddhāntadīpike vaiṣṇavasiddhāntadīpike vaiṣṇavasiddhāntadīpikāḥ
Accusativevaiṣṇavasiddhāntadīpikām vaiṣṇavasiddhāntadīpike vaiṣṇavasiddhāntadīpikāḥ
Instrumentalvaiṣṇavasiddhāntadīpikayā vaiṣṇavasiddhāntadīpikābhyām vaiṣṇavasiddhāntadīpikābhiḥ
Dativevaiṣṇavasiddhāntadīpikāyai vaiṣṇavasiddhāntadīpikābhyām vaiṣṇavasiddhāntadīpikābhyaḥ
Ablativevaiṣṇavasiddhāntadīpikāyāḥ vaiṣṇavasiddhāntadīpikābhyām vaiṣṇavasiddhāntadīpikābhyaḥ
Genitivevaiṣṇavasiddhāntadīpikāyāḥ vaiṣṇavasiddhāntadīpikayoḥ vaiṣṇavasiddhāntadīpikānām
Locativevaiṣṇavasiddhāntadīpikāyām vaiṣṇavasiddhāntadīpikayoḥ vaiṣṇavasiddhāntadīpikāsu

Adverb -vaiṣṇavasiddhāntadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria