Declension table of ?vaiṣṇavasaṃhitā

Deva

FeminineSingularDualPlural
Nominativevaiṣṇavasaṃhitā vaiṣṇavasaṃhite vaiṣṇavasaṃhitāḥ
Vocativevaiṣṇavasaṃhite vaiṣṇavasaṃhite vaiṣṇavasaṃhitāḥ
Accusativevaiṣṇavasaṃhitām vaiṣṇavasaṃhite vaiṣṇavasaṃhitāḥ
Instrumentalvaiṣṇavasaṃhitayā vaiṣṇavasaṃhitābhyām vaiṣṇavasaṃhitābhiḥ
Dativevaiṣṇavasaṃhitāyai vaiṣṇavasaṃhitābhyām vaiṣṇavasaṃhitābhyaḥ
Ablativevaiṣṇavasaṃhitāyāḥ vaiṣṇavasaṃhitābhyām vaiṣṇavasaṃhitābhyaḥ
Genitivevaiṣṇavasaṃhitāyāḥ vaiṣṇavasaṃhitayoḥ vaiṣṇavasaṃhitānām
Locativevaiṣṇavasaṃhitāyām vaiṣṇavasaṃhitayoḥ vaiṣṇavasaṃhitāsu

Adverb -vaiṣṇavasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria