Declension table of ?vaiṣṇavapurāṇa

Deva

NeuterSingularDualPlural
Nominativevaiṣṇavapurāṇam vaiṣṇavapurāṇe vaiṣṇavapurāṇāni
Vocativevaiṣṇavapurāṇa vaiṣṇavapurāṇe vaiṣṇavapurāṇāni
Accusativevaiṣṇavapurāṇam vaiṣṇavapurāṇe vaiṣṇavapurāṇāni
Instrumentalvaiṣṇavapurāṇena vaiṣṇavapurāṇābhyām vaiṣṇavapurāṇaiḥ
Dativevaiṣṇavapurāṇāya vaiṣṇavapurāṇābhyām vaiṣṇavapurāṇebhyaḥ
Ablativevaiṣṇavapurāṇāt vaiṣṇavapurāṇābhyām vaiṣṇavapurāṇebhyaḥ
Genitivevaiṣṇavapurāṇasya vaiṣṇavapurāṇayoḥ vaiṣṇavapurāṇānām
Locativevaiṣṇavapurāṇe vaiṣṇavapurāṇayoḥ vaiṣṇavapurāṇeṣu

Compound vaiṣṇavapurāṇa -

Adverb -vaiṣṇavapurāṇam -vaiṣṇavapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria