Declension table of ?vaiṣṇavapramāṇasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevaiṣṇavapramāṇasaṅgrahaḥ vaiṣṇavapramāṇasaṅgrahau vaiṣṇavapramāṇasaṅgrahāḥ
Vocativevaiṣṇavapramāṇasaṅgraha vaiṣṇavapramāṇasaṅgrahau vaiṣṇavapramāṇasaṅgrahāḥ
Accusativevaiṣṇavapramāṇasaṅgraham vaiṣṇavapramāṇasaṅgrahau vaiṣṇavapramāṇasaṅgrahān
Instrumentalvaiṣṇavapramāṇasaṅgraheṇa vaiṣṇavapramāṇasaṅgrahābhyām vaiṣṇavapramāṇasaṅgrahaiḥ vaiṣṇavapramāṇasaṅgrahebhiḥ
Dativevaiṣṇavapramāṇasaṅgrahāya vaiṣṇavapramāṇasaṅgrahābhyām vaiṣṇavapramāṇasaṅgrahebhyaḥ
Ablativevaiṣṇavapramāṇasaṅgrahāt vaiṣṇavapramāṇasaṅgrahābhyām vaiṣṇavapramāṇasaṅgrahebhyaḥ
Genitivevaiṣṇavapramāṇasaṅgrahasya vaiṣṇavapramāṇasaṅgrahayoḥ vaiṣṇavapramāṇasaṅgrahāṇām
Locativevaiṣṇavapramāṇasaṅgrahe vaiṣṇavapramāṇasaṅgrahayoḥ vaiṣṇavapramāṇasaṅgraheṣu

Compound vaiṣṇavapramāṇasaṅgraha -

Adverb -vaiṣṇavapramāṇasaṅgraham -vaiṣṇavapramāṇasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria