Declension table of ?vaiṣṇavakutūhala

Deva

NeuterSingularDualPlural
Nominativevaiṣṇavakutūhalam vaiṣṇavakutūhale vaiṣṇavakutūhalāni
Vocativevaiṣṇavakutūhala vaiṣṇavakutūhale vaiṣṇavakutūhalāni
Accusativevaiṣṇavakutūhalam vaiṣṇavakutūhale vaiṣṇavakutūhalāni
Instrumentalvaiṣṇavakutūhalena vaiṣṇavakutūhalābhyām vaiṣṇavakutūhalaiḥ
Dativevaiṣṇavakutūhalāya vaiṣṇavakutūhalābhyām vaiṣṇavakutūhalebhyaḥ
Ablativevaiṣṇavakutūhalāt vaiṣṇavakutūhalābhyām vaiṣṇavakutūhalebhyaḥ
Genitivevaiṣṇavakutūhalasya vaiṣṇavakutūhalayoḥ vaiṣṇavakutūhalānām
Locativevaiṣṇavakutūhale vaiṣṇavakutūhalayoḥ vaiṣṇavakutūhaleṣu

Compound vaiṣṇavakutūhala -

Adverb -vaiṣṇavakutūhalam -vaiṣṇavakutūhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria