Declension table of ?vaiṣṇavajyotiṣaśāstra

Deva

NeuterSingularDualPlural
Nominativevaiṣṇavajyotiṣaśāstram vaiṣṇavajyotiṣaśāstre vaiṣṇavajyotiṣaśāstrāṇi
Vocativevaiṣṇavajyotiṣaśāstra vaiṣṇavajyotiṣaśāstre vaiṣṇavajyotiṣaśāstrāṇi
Accusativevaiṣṇavajyotiṣaśāstram vaiṣṇavajyotiṣaśāstre vaiṣṇavajyotiṣaśāstrāṇi
Instrumentalvaiṣṇavajyotiṣaśāstreṇa vaiṣṇavajyotiṣaśāstrābhyām vaiṣṇavajyotiṣaśāstraiḥ
Dativevaiṣṇavajyotiṣaśāstrāya vaiṣṇavajyotiṣaśāstrābhyām vaiṣṇavajyotiṣaśāstrebhyaḥ
Ablativevaiṣṇavajyotiṣaśāstrāt vaiṣṇavajyotiṣaśāstrābhyām vaiṣṇavajyotiṣaśāstrebhyaḥ
Genitivevaiṣṇavajyotiṣaśāstrasya vaiṣṇavajyotiṣaśāstrayoḥ vaiṣṇavajyotiṣaśāstrāṇām
Locativevaiṣṇavajyotiṣaśāstre vaiṣṇavajyotiṣaśāstrayoḥ vaiṣṇavajyotiṣaśāstreṣu

Compound vaiṣṇavajyotiṣaśāstra -

Adverb -vaiṣṇavajyotiṣaśāstram -vaiṣṇavajyotiṣaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria