Declension table of ?vaiṣṇavadīkṣāpaddhati

Deva

FeminineSingularDualPlural
Nominativevaiṣṇavadīkṣāpaddhatiḥ vaiṣṇavadīkṣāpaddhatī vaiṣṇavadīkṣāpaddhatayaḥ
Vocativevaiṣṇavadīkṣāpaddhate vaiṣṇavadīkṣāpaddhatī vaiṣṇavadīkṣāpaddhatayaḥ
Accusativevaiṣṇavadīkṣāpaddhatim vaiṣṇavadīkṣāpaddhatī vaiṣṇavadīkṣāpaddhatīḥ
Instrumentalvaiṣṇavadīkṣāpaddhatyā vaiṣṇavadīkṣāpaddhatibhyām vaiṣṇavadīkṣāpaddhatibhiḥ
Dativevaiṣṇavadīkṣāpaddhatyai vaiṣṇavadīkṣāpaddhataye vaiṣṇavadīkṣāpaddhatibhyām vaiṣṇavadīkṣāpaddhatibhyaḥ
Ablativevaiṣṇavadīkṣāpaddhatyāḥ vaiṣṇavadīkṣāpaddhateḥ vaiṣṇavadīkṣāpaddhatibhyām vaiṣṇavadīkṣāpaddhatibhyaḥ
Genitivevaiṣṇavadīkṣāpaddhatyāḥ vaiṣṇavadīkṣāpaddhateḥ vaiṣṇavadīkṣāpaddhatyoḥ vaiṣṇavadīkṣāpaddhatīnām
Locativevaiṣṇavadīkṣāpaddhatyām vaiṣṇavadīkṣāpaddhatau vaiṣṇavadīkṣāpaddhatyoḥ vaiṣṇavadīkṣāpaddhatiṣu

Compound vaiṣṇavadīkṣāpaddhati -

Adverb -vaiṣṇavadīkṣāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria