Declension table of ?vaiṣṇavadhyānaprakāra

Deva

MasculineSingularDualPlural
Nominativevaiṣṇavadhyānaprakāraḥ vaiṣṇavadhyānaprakārau vaiṣṇavadhyānaprakārāḥ
Vocativevaiṣṇavadhyānaprakāra vaiṣṇavadhyānaprakārau vaiṣṇavadhyānaprakārāḥ
Accusativevaiṣṇavadhyānaprakāram vaiṣṇavadhyānaprakārau vaiṣṇavadhyānaprakārān
Instrumentalvaiṣṇavadhyānaprakāreṇa vaiṣṇavadhyānaprakārābhyām vaiṣṇavadhyānaprakāraiḥ vaiṣṇavadhyānaprakārebhiḥ
Dativevaiṣṇavadhyānaprakārāya vaiṣṇavadhyānaprakārābhyām vaiṣṇavadhyānaprakārebhyaḥ
Ablativevaiṣṇavadhyānaprakārāt vaiṣṇavadhyānaprakārābhyām vaiṣṇavadhyānaprakārebhyaḥ
Genitivevaiṣṇavadhyānaprakārasya vaiṣṇavadhyānaprakārayoḥ vaiṣṇavadhyānaprakārāṇām
Locativevaiṣṇavadhyānaprakāre vaiṣṇavadhyānaprakārayoḥ vaiṣṇavadhyānaprakāreṣu

Compound vaiṣṇavadhyānaprakāra -

Adverb -vaiṣṇavadhyānaprakāram -vaiṣṇavadhyānaprakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria