Declension table of ?vaiṣṇavadharmasuradrumamañjari

Deva

FeminineSingularDualPlural
Nominativevaiṣṇavadharmasuradrumamañjariḥ vaiṣṇavadharmasuradrumamañjarī vaiṣṇavadharmasuradrumamañjarayaḥ
Vocativevaiṣṇavadharmasuradrumamañjare vaiṣṇavadharmasuradrumamañjarī vaiṣṇavadharmasuradrumamañjarayaḥ
Accusativevaiṣṇavadharmasuradrumamañjarim vaiṣṇavadharmasuradrumamañjarī vaiṣṇavadharmasuradrumamañjarīḥ
Instrumentalvaiṣṇavadharmasuradrumamañjaryā vaiṣṇavadharmasuradrumamañjaribhyām vaiṣṇavadharmasuradrumamañjaribhiḥ
Dativevaiṣṇavadharmasuradrumamañjaryai vaiṣṇavadharmasuradrumamañjaraye vaiṣṇavadharmasuradrumamañjaribhyām vaiṣṇavadharmasuradrumamañjaribhyaḥ
Ablativevaiṣṇavadharmasuradrumamañjaryāḥ vaiṣṇavadharmasuradrumamañjareḥ vaiṣṇavadharmasuradrumamañjaribhyām vaiṣṇavadharmasuradrumamañjaribhyaḥ
Genitivevaiṣṇavadharmasuradrumamañjaryāḥ vaiṣṇavadharmasuradrumamañjareḥ vaiṣṇavadharmasuradrumamañjaryoḥ vaiṣṇavadharmasuradrumamañjarīṇām
Locativevaiṣṇavadharmasuradrumamañjaryām vaiṣṇavadharmasuradrumamañjarau vaiṣṇavadharmasuradrumamañjaryoḥ vaiṣṇavadharmasuradrumamañjariṣu

Compound vaiṣṇavadharmasuradrumamañjari -

Adverb -vaiṣṇavadharmasuradrumamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria