Declension table of ?vaiṣṇavāyana

Deva

MasculineSingularDualPlural
Nominativevaiṣṇavāyanaḥ vaiṣṇavāyanau vaiṣṇavāyanāḥ
Vocativevaiṣṇavāyana vaiṣṇavāyanau vaiṣṇavāyanāḥ
Accusativevaiṣṇavāyanam vaiṣṇavāyanau vaiṣṇavāyanān
Instrumentalvaiṣṇavāyanena vaiṣṇavāyanābhyām vaiṣṇavāyanaiḥ vaiṣṇavāyanebhiḥ
Dativevaiṣṇavāyanāya vaiṣṇavāyanābhyām vaiṣṇavāyanebhyaḥ
Ablativevaiṣṇavāyanāt vaiṣṇavāyanābhyām vaiṣṇavāyanebhyaḥ
Genitivevaiṣṇavāyanasya vaiṣṇavāyanayoḥ vaiṣṇavāyanānām
Locativevaiṣṇavāyane vaiṣṇavāyanayoḥ vaiṣṇavāyaneṣu

Compound vaiṣṇavāyana -

Adverb -vaiṣṇavāyanam -vaiṣṇavāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria