Declension table of ?vaiṣṇavāgama

Deva

MasculineSingularDualPlural
Nominativevaiṣṇavāgamaḥ vaiṣṇavāgamau vaiṣṇavāgamāḥ
Vocativevaiṣṇavāgama vaiṣṇavāgamau vaiṣṇavāgamāḥ
Accusativevaiṣṇavāgamam vaiṣṇavāgamau vaiṣṇavāgamān
Instrumentalvaiṣṇavāgamena vaiṣṇavāgamābhyām vaiṣṇavāgamaiḥ vaiṣṇavāgamebhiḥ
Dativevaiṣṇavāgamāya vaiṣṇavāgamābhyām vaiṣṇavāgamebhyaḥ
Ablativevaiṣṇavāgamāt vaiṣṇavāgamābhyām vaiṣṇavāgamebhyaḥ
Genitivevaiṣṇavāgamasya vaiṣṇavāgamayoḥ vaiṣṇavāgamānām
Locativevaiṣṇavāgame vaiṣṇavāgamayoḥ vaiṣṇavāgameṣu

Compound vaiṣṇavāgama -

Adverb -vaiṣṇavāgamam -vaiṣṇavāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria