Declension table of ?vaiṣṇavācamana

Deva

NeuterSingularDualPlural
Nominativevaiṣṇavācamanam vaiṣṇavācamane vaiṣṇavācamanāni
Vocativevaiṣṇavācamana vaiṣṇavācamane vaiṣṇavācamanāni
Accusativevaiṣṇavācamanam vaiṣṇavācamane vaiṣṇavācamanāni
Instrumentalvaiṣṇavācamanena vaiṣṇavācamanābhyām vaiṣṇavācamanaiḥ
Dativevaiṣṇavācamanāya vaiṣṇavācamanābhyām vaiṣṇavācamanebhyaḥ
Ablativevaiṣṇavācamanāt vaiṣṇavācamanābhyām vaiṣṇavācamanebhyaḥ
Genitivevaiṣṇavācamanasya vaiṣṇavācamanayoḥ vaiṣṇavācamanānām
Locativevaiṣṇavācamane vaiṣṇavācamanayoḥ vaiṣṇavācamaneṣu

Compound vaiṣṇavācamana -

Adverb -vaiṣṇavācamanam -vaiṣṇavācamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria