Declension table of ?vaiṣṇavābhidhāna

Deva

NeuterSingularDualPlural
Nominativevaiṣṇavābhidhānam vaiṣṇavābhidhāne vaiṣṇavābhidhānāni
Vocativevaiṣṇavābhidhāna vaiṣṇavābhidhāne vaiṣṇavābhidhānāni
Accusativevaiṣṇavābhidhānam vaiṣṇavābhidhāne vaiṣṇavābhidhānāni
Instrumentalvaiṣṇavābhidhānena vaiṣṇavābhidhānābhyām vaiṣṇavābhidhānaiḥ
Dativevaiṣṇavābhidhānāya vaiṣṇavābhidhānābhyām vaiṣṇavābhidhānebhyaḥ
Ablativevaiṣṇavābhidhānāt vaiṣṇavābhidhānābhyām vaiṣṇavābhidhānebhyaḥ
Genitivevaiṣṇavābhidhānasya vaiṣṇavābhidhānayoḥ vaiṣṇavābhidhānānām
Locativevaiṣṇavābhidhāne vaiṣṇavābhidhānayoḥ vaiṣṇavābhidhāneṣu

Compound vaiṣṇavābhidhāna -

Adverb -vaiṣṇavābhidhānam -vaiṣṇavābhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria