Declension table of ?vaiṣṇavāṣṭaka

Deva

NeuterSingularDualPlural
Nominativevaiṣṇavāṣṭakam vaiṣṇavāṣṭake vaiṣṇavāṣṭakāni
Vocativevaiṣṇavāṣṭaka vaiṣṇavāṣṭake vaiṣṇavāṣṭakāni
Accusativevaiṣṇavāṣṭakam vaiṣṇavāṣṭake vaiṣṇavāṣṭakāni
Instrumentalvaiṣṇavāṣṭakena vaiṣṇavāṣṭakābhyām vaiṣṇavāṣṭakaiḥ
Dativevaiṣṇavāṣṭakāya vaiṣṇavāṣṭakābhyām vaiṣṇavāṣṭakebhyaḥ
Ablativevaiṣṇavāṣṭakāt vaiṣṇavāṣṭakābhyām vaiṣṇavāṣṭakebhyaḥ
Genitivevaiṣṇavāṣṭakasya vaiṣṇavāṣṭakayoḥ vaiṣṇavāṣṭakānām
Locativevaiṣṇavāṣṭake vaiṣṇavāṣṭakayoḥ vaiṣṇavāṣṭakeṣu

Compound vaiṣṇavāṣṭaka -

Adverb -vaiṣṇavāṣṭakam -vaiṣṇavāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria