Declension table of vaiṣṇava

Deva

NeuterSingularDualPlural
Nominativevaiṣṇavam vaiṣṇave vaiṣṇavāni
Vocativevaiṣṇava vaiṣṇave vaiṣṇavāni
Accusativevaiṣṇavam vaiṣṇave vaiṣṇavāni
Instrumentalvaiṣṇavena vaiṣṇavābhyām vaiṣṇavaiḥ
Dativevaiṣṇavāya vaiṣṇavābhyām vaiṣṇavebhyaḥ
Ablativevaiṣṇavāt vaiṣṇavābhyām vaiṣṇavebhyaḥ
Genitivevaiṣṇavasya vaiṣṇavayoḥ vaiṣṇavānām
Locativevaiṣṇave vaiṣṇavayoḥ vaiṣṇaveṣu

Compound vaiṣṇava -

Adverb -vaiṣṇavam -vaiṣṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria