Declension table of ?vaiṇyadatta

Deva

MasculineSingularDualPlural
Nominativevaiṇyadattaḥ vaiṇyadattau vaiṇyadattāḥ
Vocativevaiṇyadatta vaiṇyadattau vaiṇyadattāḥ
Accusativevaiṇyadattam vaiṇyadattau vaiṇyadattān
Instrumentalvaiṇyadattena vaiṇyadattābhyām vaiṇyadattaiḥ vaiṇyadattebhiḥ
Dativevaiṇyadattāya vaiṇyadattābhyām vaiṇyadattebhyaḥ
Ablativevaiṇyadattāt vaiṇyadattābhyām vaiṇyadattebhyaḥ
Genitivevaiṇyadattasya vaiṇyadattayoḥ vaiṇyadattānām
Locativevaiṇyadatte vaiṇyadattayoḥ vaiṇyadatteṣu

Compound vaiṇyadatta -

Adverb -vaiṇyadattam -vaiṇyadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria