Declension table of ?vaiṇukīyā

Deva

FeminineSingularDualPlural
Nominativevaiṇukīyā vaiṇukīye vaiṇukīyāḥ
Vocativevaiṇukīye vaiṇukīye vaiṇukīyāḥ
Accusativevaiṇukīyām vaiṇukīye vaiṇukīyāḥ
Instrumentalvaiṇukīyayā vaiṇukīyābhyām vaiṇukīyābhiḥ
Dativevaiṇukīyāyai vaiṇukīyābhyām vaiṇukīyābhyaḥ
Ablativevaiṇukīyāyāḥ vaiṇukīyābhyām vaiṇukīyābhyaḥ
Genitivevaiṇukīyāyāḥ vaiṇukīyayoḥ vaiṇukīyānām
Locativevaiṇukīyāyām vaiṇukīyayoḥ vaiṇukīyāsu

Adverb -vaiṇukīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria