Declension table of ?vaiṇukīya

Deva

NeuterSingularDualPlural
Nominativevaiṇukīyam vaiṇukīye vaiṇukīyāni
Vocativevaiṇukīya vaiṇukīye vaiṇukīyāni
Accusativevaiṇukīyam vaiṇukīye vaiṇukīyāni
Instrumentalvaiṇukīyena vaiṇukīyābhyām vaiṇukīyaiḥ
Dativevaiṇukīyāya vaiṇukīyābhyām vaiṇukīyebhyaḥ
Ablativevaiṇukīyāt vaiṇukīyābhyām vaiṇukīyebhyaḥ
Genitivevaiṇukīyasya vaiṇukīyayoḥ vaiṇukīyānām
Locativevaiṇukīye vaiṇukīyayoḥ vaiṇukīyeṣu

Compound vaiṇukīya -

Adverb -vaiṇukīyam -vaiṇukīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria