Declension table of ?vaiṇukīya

Deva

MasculineSingularDualPlural
Nominativevaiṇukīyaḥ vaiṇukīyau vaiṇukīyāḥ
Vocativevaiṇukīya vaiṇukīyau vaiṇukīyāḥ
Accusativevaiṇukīyam vaiṇukīyau vaiṇukīyān
Instrumentalvaiṇukīyena vaiṇukīyābhyām vaiṇukīyaiḥ vaiṇukīyebhiḥ
Dativevaiṇukīyāya vaiṇukīyābhyām vaiṇukīyebhyaḥ
Ablativevaiṇukīyāt vaiṇukīyābhyām vaiṇukīyebhyaḥ
Genitivevaiṇukīyasya vaiṇukīyayoḥ vaiṇukīyānām
Locativevaiṇukīye vaiṇukīyayoḥ vaiṇukīyeṣu

Compound vaiṇukīya -

Adverb -vaiṇukīyam -vaiṇukīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria