Declension table of ?vaiṇuka

Deva

NeuterSingularDualPlural
Nominativevaiṇukam vaiṇuke vaiṇukāni
Vocativevaiṇuka vaiṇuke vaiṇukāni
Accusativevaiṇukam vaiṇuke vaiṇukāni
Instrumentalvaiṇukena vaiṇukābhyām vaiṇukaiḥ
Dativevaiṇukāya vaiṇukābhyām vaiṇukebhyaḥ
Ablativevaiṇukāt vaiṇukābhyām vaiṇukebhyaḥ
Genitivevaiṇukasya vaiṇukayoḥ vaiṇukānām
Locativevaiṇuke vaiṇukayoḥ vaiṇukeṣu

Compound vaiṇuka -

Adverb -vaiṇukam -vaiṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria