Declension table of ?vaiṇuka

Deva

MasculineSingularDualPlural
Nominativevaiṇukaḥ vaiṇukau vaiṇukāḥ
Vocativevaiṇuka vaiṇukau vaiṇukāḥ
Accusativevaiṇukam vaiṇukau vaiṇukān
Instrumentalvaiṇukena vaiṇukābhyām vaiṇukaiḥ vaiṇukebhiḥ
Dativevaiṇukāya vaiṇukābhyām vaiṇukebhyaḥ
Ablativevaiṇukāt vaiṇukābhyām vaiṇukebhyaḥ
Genitivevaiṇukasya vaiṇukayoḥ vaiṇukānām
Locativevaiṇuke vaiṇukayoḥ vaiṇukeṣu

Compound vaiṇuka -

Adverb -vaiṇukam -vaiṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria