Declension table of ?vaiṇu

Deva

NeuterSingularDualPlural
Nominativevaiṇu vaiṇunī vaiṇūni
Vocativevaiṇu vaiṇunī vaiṇūni
Accusativevaiṇu vaiṇunī vaiṇūni
Instrumentalvaiṇunā vaiṇubhyām vaiṇubhiḥ
Dativevaiṇune vaiṇubhyām vaiṇubhyaḥ
Ablativevaiṇunaḥ vaiṇubhyām vaiṇubhyaḥ
Genitivevaiṇunaḥ vaiṇunoḥ vaiṇūnām
Locativevaiṇuni vaiṇunoḥ vaiṇuṣu

Compound vaiṇu -

Adverb -vaiṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria