Declension table of ?vaiṇu

Deva

MasculineSingularDualPlural
Nominativevaiṇuḥ vaiṇū vaiṇavaḥ
Vocativevaiṇo vaiṇū vaiṇavaḥ
Accusativevaiṇum vaiṇū vaiṇūn
Instrumentalvaiṇunā vaiṇubhyām vaiṇubhiḥ
Dativevaiṇave vaiṇubhyām vaiṇubhyaḥ
Ablativevaiṇoḥ vaiṇubhyām vaiṇubhyaḥ
Genitivevaiṇoḥ vaiṇvoḥ vaiṇūnām
Locativevaiṇau vaiṇvoḥ vaiṇuṣu

Compound vaiṇu -

Adverb -vaiṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria