Declension table of ?vaiṇika

Deva

MasculineSingularDualPlural
Nominativevaiṇikaḥ vaiṇikau vaiṇikāḥ
Vocativevaiṇika vaiṇikau vaiṇikāḥ
Accusativevaiṇikam vaiṇikau vaiṇikān
Instrumentalvaiṇikena vaiṇikābhyām vaiṇikaiḥ vaiṇikebhiḥ
Dativevaiṇikāya vaiṇikābhyām vaiṇikebhyaḥ
Ablativevaiṇikāt vaiṇikābhyām vaiṇikebhyaḥ
Genitivevaiṇikasya vaiṇikayoḥ vaiṇikānām
Locativevaiṇike vaiṇikayoḥ vaiṇikeṣu

Compound vaiṇika -

Adverb -vaiṇikam -vaiṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria