Declension table of ?vaiṇavinī

Deva

FeminineSingularDualPlural
Nominativevaiṇavinī vaiṇavinyau vaiṇavinyaḥ
Vocativevaiṇavini vaiṇavinyau vaiṇavinyaḥ
Accusativevaiṇavinīm vaiṇavinyau vaiṇavinīḥ
Instrumentalvaiṇavinyā vaiṇavinībhyām vaiṇavinībhiḥ
Dativevaiṇavinyai vaiṇavinībhyām vaiṇavinībhyaḥ
Ablativevaiṇavinyāḥ vaiṇavinībhyām vaiṇavinībhyaḥ
Genitivevaiṇavinyāḥ vaiṇavinyoḥ vaiṇavinīnām
Locativevaiṇavinyām vaiṇavinyoḥ vaiṇavinīṣu

Compound vaiṇavini - vaiṇavinī -

Adverb -vaiṇavini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria