Declension table of ?vaiṇavika

Deva

MasculineSingularDualPlural
Nominativevaiṇavikaḥ vaiṇavikau vaiṇavikāḥ
Vocativevaiṇavika vaiṇavikau vaiṇavikāḥ
Accusativevaiṇavikam vaiṇavikau vaiṇavikān
Instrumentalvaiṇavikena vaiṇavikābhyām vaiṇavikaiḥ vaiṇavikebhiḥ
Dativevaiṇavikāya vaiṇavikābhyām vaiṇavikebhyaḥ
Ablativevaiṇavikāt vaiṇavikābhyām vaiṇavikebhyaḥ
Genitivevaiṇavikasya vaiṇavikayoḥ vaiṇavikānām
Locativevaiṇavike vaiṇavikayoḥ vaiṇavikeṣu

Compound vaiṇavika -

Adverb -vaiṇavikam -vaiṇavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria