Declension table of ?vaiṇavī

Deva

FeminineSingularDualPlural
Nominativevaiṇavī vaiṇavyau vaiṇavyaḥ
Vocativevaiṇavi vaiṇavyau vaiṇavyaḥ
Accusativevaiṇavīm vaiṇavyau vaiṇavīḥ
Instrumentalvaiṇavyā vaiṇavībhyām vaiṇavībhiḥ
Dativevaiṇavyai vaiṇavībhyām vaiṇavībhyaḥ
Ablativevaiṇavyāḥ vaiṇavībhyām vaiṇavībhyaḥ
Genitivevaiṇavyāḥ vaiṇavyoḥ vaiṇavīnām
Locativevaiṇavyām vaiṇavyoḥ vaiṇavīṣu

Compound vaiṇavi - vaiṇavī -

Adverb -vaiṇavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria