Declension table of ?vaiṇava

Deva

NeuterSingularDualPlural
Nominativevaiṇavam vaiṇave vaiṇavāni
Vocativevaiṇava vaiṇave vaiṇavāni
Accusativevaiṇavam vaiṇave vaiṇavāni
Instrumentalvaiṇavena vaiṇavābhyām vaiṇavaiḥ
Dativevaiṇavāya vaiṇavābhyām vaiṇavebhyaḥ
Ablativevaiṇavāt vaiṇavābhyām vaiṇavebhyaḥ
Genitivevaiṇavasya vaiṇavayoḥ vaiṇavānām
Locativevaiṇave vaiṇavayoḥ vaiṇaveṣu

Compound vaiṇava -

Adverb -vaiṇavam -vaiṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria