Declension table of ?vaiṇava

Deva

MasculineSingularDualPlural
Nominativevaiṇavaḥ vaiṇavau vaiṇavāḥ
Vocativevaiṇava vaiṇavau vaiṇavāḥ
Accusativevaiṇavam vaiṇavau vaiṇavān
Instrumentalvaiṇavena vaiṇavābhyām vaiṇavaiḥ vaiṇavebhiḥ
Dativevaiṇavāya vaiṇavābhyām vaiṇavebhyaḥ
Ablativevaiṇavāt vaiṇavābhyām vaiṇavebhyaḥ
Genitivevaiṇavasya vaiṇavayoḥ vaiṇavānām
Locativevaiṇave vaiṇavayoḥ vaiṇaveṣu

Compound vaiṇava -

Adverb -vaiṇavam -vaiṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria