Declension table of ?vaiṇāvata

Deva

MasculineSingularDualPlural
Nominativevaiṇāvataḥ vaiṇāvatau vaiṇāvatāḥ
Vocativevaiṇāvata vaiṇāvatau vaiṇāvatāḥ
Accusativevaiṇāvatam vaiṇāvatau vaiṇāvatān
Instrumentalvaiṇāvatena vaiṇāvatābhyām vaiṇāvataiḥ vaiṇāvatebhiḥ
Dativevaiṇāvatāya vaiṇāvatābhyām vaiṇāvatebhyaḥ
Ablativevaiṇāvatāt vaiṇāvatābhyām vaiṇāvatebhyaḥ
Genitivevaiṇāvatasya vaiṇāvatayoḥ vaiṇāvatānām
Locativevaiṇāvate vaiṇāvatayoḥ vaiṇāvateṣu

Compound vaiṇāvata -

Adverb -vaiṇāvatam -vaiṇāvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria