Declension table of ?vaiṇa

Deva

NeuterSingularDualPlural
Nominativevaiṇam vaiṇe vaiṇāni
Vocativevaiṇa vaiṇe vaiṇāni
Accusativevaiṇam vaiṇe vaiṇāni
Instrumentalvaiṇena vaiṇābhyām vaiṇaiḥ
Dativevaiṇāya vaiṇābhyām vaiṇebhyaḥ
Ablativevaiṇāt vaiṇābhyām vaiṇebhyaḥ
Genitivevaiṇasya vaiṇayoḥ vaiṇānām
Locativevaiṇe vaiṇayoḥ vaiṇeṣu

Compound vaiṇa -

Adverb -vaiṇam -vaiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria