Declension table of ?vaiṇa

Deva

MasculineSingularDualPlural
Nominativevaiṇaḥ vaiṇau vaiṇāḥ
Vocativevaiṇa vaiṇau vaiṇāḥ
Accusativevaiṇam vaiṇau vaiṇān
Instrumentalvaiṇena vaiṇābhyām vaiṇaiḥ vaiṇebhiḥ
Dativevaiṇāya vaiṇābhyām vaiṇebhyaḥ
Ablativevaiṇāt vaiṇābhyām vaiṇebhyaḥ
Genitivevaiṇasya vaiṇayoḥ vaiṇānām
Locativevaiṇe vaiṇayoḥ vaiṇeṣu

Compound vaiṇa -

Adverb -vaiṇam -vaiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria