Declension table of ?vaiṃśatikī

Deva

FeminineSingularDualPlural
Nominativevaiṃśatikī vaiṃśatikyau vaiṃśatikyaḥ
Vocativevaiṃśatiki vaiṃśatikyau vaiṃśatikyaḥ
Accusativevaiṃśatikīm vaiṃśatikyau vaiṃśatikīḥ
Instrumentalvaiṃśatikyā vaiṃśatikībhyām vaiṃśatikībhiḥ
Dativevaiṃśatikyai vaiṃśatikībhyām vaiṃśatikībhyaḥ
Ablativevaiṃśatikyāḥ vaiṃśatikībhyām vaiṃśatikībhyaḥ
Genitivevaiṃśatikyāḥ vaiṃśatikyoḥ vaiṃśatikīnām
Locativevaiṃśatikyām vaiṃśatikyoḥ vaiṃśatikīṣu

Compound vaiṃśatiki - vaiṃśatikī -

Adverb -vaiṃśatiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria