Declension table of ?vaiḍūryaśikhara

Deva

MasculineSingularDualPlural
Nominativevaiḍūryaśikharaḥ vaiḍūryaśikharau vaiḍūryaśikharāḥ
Vocativevaiḍūryaśikhara vaiḍūryaśikharau vaiḍūryaśikharāḥ
Accusativevaiḍūryaśikharam vaiḍūryaśikharau vaiḍūryaśikharān
Instrumentalvaiḍūryaśikhareṇa vaiḍūryaśikharābhyām vaiḍūryaśikharaiḥ vaiḍūryaśikharebhiḥ
Dativevaiḍūryaśikharāya vaiḍūryaśikharābhyām vaiḍūryaśikharebhyaḥ
Ablativevaiḍūryaśikharāt vaiḍūryaśikharābhyām vaiḍūryaśikharebhyaḥ
Genitivevaiḍūryaśikharasya vaiḍūryaśikharayoḥ vaiḍūryaśikharāṇām
Locativevaiḍūryaśikhare vaiḍūryaśikharayoḥ vaiḍūryaśikhareṣu

Compound vaiḍūryaśikhara -

Adverb -vaiḍūryaśikharam -vaiḍūryaśikharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria