Declension table of ?vaiḍūryaśṛṅga

Deva

NeuterSingularDualPlural
Nominativevaiḍūryaśṛṅgam vaiḍūryaśṛṅge vaiḍūryaśṛṅgāṇi
Vocativevaiḍūryaśṛṅga vaiḍūryaśṛṅge vaiḍūryaśṛṅgāṇi
Accusativevaiḍūryaśṛṅgam vaiḍūryaśṛṅge vaiḍūryaśṛṅgāṇi
Instrumentalvaiḍūryaśṛṅgeṇa vaiḍūryaśṛṅgābhyām vaiḍūryaśṛṅgaiḥ
Dativevaiḍūryaśṛṅgāya vaiḍūryaśṛṅgābhyām vaiḍūryaśṛṅgebhyaḥ
Ablativevaiḍūryaśṛṅgāt vaiḍūryaśṛṅgābhyām vaiḍūryaśṛṅgebhyaḥ
Genitivevaiḍūryaśṛṅgasya vaiḍūryaśṛṅgayoḥ vaiḍūryaśṛṅgāṇām
Locativevaiḍūryaśṛṅge vaiḍūryaśṛṅgayoḥ vaiḍūryaśṛṅgeṣu

Compound vaiḍūryaśṛṅga -

Adverb -vaiḍūryaśṛṅgam -vaiḍūryaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria