Declension table of ?vaiḍūryaprabha

Deva

MasculineSingularDualPlural
Nominativevaiḍūryaprabhaḥ vaiḍūryaprabhau vaiḍūryaprabhāḥ
Vocativevaiḍūryaprabha vaiḍūryaprabhau vaiḍūryaprabhāḥ
Accusativevaiḍūryaprabham vaiḍūryaprabhau vaiḍūryaprabhān
Instrumentalvaiḍūryaprabheṇa vaiḍūryaprabhābhyām vaiḍūryaprabhaiḥ vaiḍūryaprabhebhiḥ
Dativevaiḍūryaprabhāya vaiḍūryaprabhābhyām vaiḍūryaprabhebhyaḥ
Ablativevaiḍūryaprabhāt vaiḍūryaprabhābhyām vaiḍūryaprabhebhyaḥ
Genitivevaiḍūryaprabhasya vaiḍūryaprabhayoḥ vaiḍūryaprabhāṇām
Locativevaiḍūryaprabhe vaiḍūryaprabhayoḥ vaiḍūryaprabheṣu

Compound vaiḍūryaprabha -

Adverb -vaiḍūryaprabham -vaiḍūryaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria