Declension table of ?vaiḍūryamayī

Deva

FeminineSingularDualPlural
Nominativevaiḍūryamayī vaiḍūryamayyau vaiḍūryamayyaḥ
Vocativevaiḍūryamayi vaiḍūryamayyau vaiḍūryamayyaḥ
Accusativevaiḍūryamayīm vaiḍūryamayyau vaiḍūryamayīḥ
Instrumentalvaiḍūryamayyā vaiḍūryamayībhyām vaiḍūryamayībhiḥ
Dativevaiḍūryamayyai vaiḍūryamayībhyām vaiḍūryamayībhyaḥ
Ablativevaiḍūryamayyāḥ vaiḍūryamayībhyām vaiḍūryamayībhyaḥ
Genitivevaiḍūryamayyāḥ vaiḍūryamayyoḥ vaiḍūryamayīṇām
Locativevaiḍūryamayyām vaiḍūryamayyoḥ vaiḍūryamayīṣu

Compound vaiḍūryamayi - vaiḍūryamayī -

Adverb -vaiḍūryamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria