Declension table of ?vaiḍūryamaya

Deva

NeuterSingularDualPlural
Nominativevaiḍūryamayam vaiḍūryamaye vaiḍūryamayāṇi
Vocativevaiḍūryamaya vaiḍūryamaye vaiḍūryamayāṇi
Accusativevaiḍūryamayam vaiḍūryamaye vaiḍūryamayāṇi
Instrumentalvaiḍūryamayeṇa vaiḍūryamayābhyām vaiḍūryamayaiḥ
Dativevaiḍūryamayāya vaiḍūryamayābhyām vaiḍūryamayebhyaḥ
Ablativevaiḍūryamayāt vaiḍūryamayābhyām vaiḍūryamayebhyaḥ
Genitivevaiḍūryamayasya vaiḍūryamayayoḥ vaiḍūryamayāṇām
Locativevaiḍūryamaye vaiḍūryamayayoḥ vaiḍūryamayeṣu

Compound vaiḍūryamaya -

Adverb -vaiḍūryamayam -vaiḍūryamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria